A 429-15 Śiv(ā)likhitamuhūrta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/15
Title: Śiv[ā]likhitamuhūrta
Dimensions: 25 x 11.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6321
Remarks:


Reel No. A 429-15 Inventory No. 66168

Title Śivālikhitamuhūrtta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.3 cm

Folios 6

Lines per Folio 10

Foliation figures in the upper left-hand margin of the verso under the marginal title sivā.

Date of Copying VS 1820 ŚS 1685

Place of Deposit NAK

Accession No. 5/6321

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

tripuravadhamuhūrttaṃ kena dṛṣṭaṃ śrutaṃ vā

sakalam api ca diṣṭaṃ śaṃbhunā bhūtihetoḥ ||

ya(2)di śubham aśubhaṃ vā yādṛśaṃ tādṛśaṃ vā

idam api ca narendraiḥ sarvadā ciṃtanīyaṃ ||

śivālikhitam ityetat sarvajñe(3)na subhāṣitaṃ ||

tasya saṃdarśanād eva jñāyate ca śubhāśubham ||

na tithir na ca nakṣatraṃ na yoga karaṇaṃ śaśī ||

na śūlaṃ (4) yoginī rāhur na horā na tamo bhṛguḥ || (fol. 1r1–4)

End

śanau padaṃ śrīr na nabho na kṛṣṇaḥ

khaṃ śrīḥ padaṃ viṣṇu nabho hariḥ (3) padam ||

rātrau padaṃ khaṃ padam acyutaḥ khaṃ

gajānano gopati śūnyapādaṃ || ||

maṃde śrīr yugmasiddhiḥ khaharikhaharikhaṃ saurikhaṃ siddhikhaṃ ca

naktaṃ śrīyugmakṛṣṇau khakhayugalaharir vyomagoviṃdaśūnyam (fol. 6v2–3)

Colophon

saṃvat 1820 śaºº 1685 āṣāḍhakṛṣṇa30 ravau †śigipaṃ bhuṃjiṣāḍema† (fol. 6v10)

Microfilm Details

Reel No. A 429/15

Date of Filming 06-10-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 8-04-2005

Bibliography